Original

यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः ।सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ॥ १४ ॥

Segmented

यज्ञैः आप्यायते सोमः स च गोषु प्रतिष्ठितः सर्वे देवाः प्रमोदन्ते पूर्व-वृत् ततस् प्रजाः

Analysis

Word Lemma Parse
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
आप्यायते आप्या pos=v,p=3,n=s,l=lat
सोमः सोम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
गोषु गो pos=n,g=f,c=7,n=p
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
प्रमोदन्ते प्रमुद् pos=v,p=3,n=p,l=lat
पूर्व पूर्व pos=n,comp=y
वृत् वृत् pos=va,g=f,c=1,n=p,f=part
ततस् ततस् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p