Original

यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः ।तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥ १२ ॥

Segmented

यथा हि अमृतम् आश्रित्य वर्तयन्ति दिवौकसः तथा वृत्तिम् समाश्रित्य वर्तयन्ति प्रजा विभो

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
तथा तथा pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
समाश्रित्य समाश्रि pos=vi
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s