Original

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥ ११ ॥

Segmented

प्रजाः सृज इति व्यादिष्टः पूर्वम् दक्षः स्वयंभुवा असृजद् वृत्तिम् एव अग्रे प्रजानाम् हित-काम्या

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सृज सृज् pos=v,p=2,n=s,l=lot
इति इति pos=i
व्यादिष्टः व्यादिश् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
दक्षः दक्ष pos=n,g=m,c=1,n=s
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
असृजद् सृज् pos=v,p=3,n=s,l=lan
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
एव एव pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s