Original

भीष्म उवाच ।वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे ।वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥ १० ॥

Segmented

भीष्म उवाच वृद्धानाम् ब्रुवताम् तात श्रुतम् मे यत् प्रभाषसे वक्ष्यामि तद् अशेषेण रोहिण्यो निर्मिता यथा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
ब्रुवताम् ब्रू pos=va,g=m,c=6,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
अशेषेण अशेषेण pos=i
रोहिण्यो रोहिणी pos=n,g=f,c=1,n=p
निर्मिता निर्मा pos=va,g=f,c=1,n=p,f=part
यथा यथा pos=i