Original

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा भूयः शांतनवं नृप ।गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो युधिष्ठिरो राजा भूयः शांतनवम् नृप गो दाने विस्तरम् धीमान् पप्रच्छ विनय-अन्वितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भूयः भूयस् pos=i
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
गो गो pos=i
दाने दान pos=n,g=n,c=7,n=s
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
विनय विनय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s