Original

उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने ।त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ॥ ९ ॥

Segmented

उत्सृष्ट-वृष-वत्सा हि प्रदेया सूर्य-दर्शने त्रिविधम् प्रतिपत्तव्यम् अर्थवाद-आशिषः स्तवाः

Analysis

Word Lemma Parse
उत्सृष्ट उत्सृज् pos=va,comp=y,f=part
वृष वृष pos=n,comp=y
वत्सा वत्स pos=n,g=f,c=1,n=s
हि हि pos=i
प्रदेया प्रदा pos=va,g=f,c=1,n=s,f=krtya
सूर्य सूर्य pos=n,comp=y
दर्शने दर्शन pos=n,g=n,c=7,n=s
त्रिविधम् त्रिविध pos=a,g=n,c=1,n=s
प्रतिपत्तव्यम् प्रतिपद् pos=va,g=n,c=1,n=s,f=krtya
अर्थवाद अर्थवाद pos=n,comp=y
आशिषः आशिस् pos=n,g=f,c=1,n=p
स्तवाः स्तव pos=n,g=m,c=1,n=p