Original

स तामेकां निशां गोभिः समसख्यः समव्रतः ।ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ॥ ८ ॥

Segmented

स ताम् एकाम् निशाम् गोभिः सम-सख्यः सम-व्रतः ऐकात्म्य-गमनात् सद्यः कल्मषाद् विप्रमुच्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
गोभिः गो pos=n,g=,c=3,n=p
सम सम pos=n,comp=y
सख्यः सख्य pos=n,g=m,c=1,n=s
सम सम pos=n,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
ऐकात्म्य ऐकात्म्य pos=n,comp=y
गमनात् गमन pos=n,g=n,c=5,n=s
सद्यः सद्यस् pos=i
कल्मषाद् कल्मष pos=n,g=n,c=5,n=s
विप्रमुच्यते विप्रमुच् pos=v,p=3,n=s,l=lat