Original

आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च ।प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥ ६ ॥

Segmented

आह्वानम् च प्रयुञ्जीत समङ्गे बहुला इति च प्रविश्य च गवाम् मध्यम् इमाम् श्रुतिम् उदाहरेत्

Analysis

Word Lemma Parse
आह्वानम् आह्वान pos=n,g=n,c=2,n=s
pos=i
प्रयुञ्जीत प्रयुज् pos=v,p=3,n=s,l=vidhilin
समङ्गे समङ्ग pos=a,g=m,c=7,n=s
बहुला बहुल pos=a,g=f,c=1,n=s
इति इति pos=i
pos=i
प्रविश्य प्रविश् pos=vi
pos=i
गवाम् गो pos=n,g=,c=6,n=p
मध्यम् मध्य pos=n,g=n,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
श्रुतिम् श्रुति pos=n,g=f,c=2,n=s
उदाहरेत् उदाहृ pos=v,p=3,n=s,l=vidhilin