Original

द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च ।प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ॥ ५ ॥

Segmented

द्विजातिम् अभिसत्कृत्य श्वः कालम् अभिवेद्य च प्रदान-अर्थे नियुञ्जीत रोहिणीम् नियमित-व्रतः

Analysis

Word Lemma Parse
द्विजातिम् द्विजाति pos=n,g=m,c=2,n=s
अभिसत्कृत्य अभिसत्कृ pos=vi
श्वः श्वस् pos=i
कालम् काल pos=n,g=m,c=2,n=s
अभिवेद्य अभिवेदय् pos=vi
pos=i
प्रदान प्रदान pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
नियुञ्जीत नियुज् pos=v,p=3,n=s,l=vidhilin
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
नियमित नियम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s