Original

स नृपतिरभवत्सदैव ताभ्यः प्रयतमना ह्यभिसंस्तुवंश्च गा वै ।नृपधुरि च न गामयुङ्क्त भूयस्तुरगवरैरगमच्च यत्र तत्र ॥ ३१ ॥

Segmented

स नृपतिः अभवत् सदा एव ताभ्यः प्रयत-मनाः हि अभिसंस्तु च गा वै नृप-धुरि च न गाम् अयुङ्क्त भूयस् तुरग-वरैः अगमत् च यत्र तत्र

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सदा सदा pos=i
एव एव pos=i
ताभ्यः तद् pos=n,g=f,c=4,n=p
प्रयत प्रयम् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
हि हि pos=i
अभिसंस्तु अभिसंस्तु pos=va,g=m,c=1,n=s,f=part
pos=i
गा गो pos=n,g=,c=2,n=p
वै वै pos=i
नृप नृप pos=n,comp=y
धुरि धुर् pos=n,g=f,c=7,n=s
pos=i
pos=i
गाम् गो pos=n,g=,c=2,n=s
अयुङ्क्त युज् pos=v,p=3,n=s,l=lan
भूयस् भूयस् pos=i
तुरग तुरग pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
अगमत् गम् pos=v,p=3,n=s,l=lun
pos=i
यत्र यत्र pos=i
तत्र तत्र pos=i