Original

इति नृप सततं गवां प्रदाने यवशकलान्सह गोमयैः पिबानः ।क्षितितलशयनः शिखी यतात्मा वृष इव राजवृषस्तदा बभूव ॥ ३० ॥

Segmented

इति नृप सततम् गवाम् प्रदाने यव-शकलान् सह गोमयैः पिबानः क्षिति-तल-शयनः शिखी यत-आत्मा वृष इव राज-वृषः तदा बभूव

Analysis

Word Lemma Parse
इति इति pos=i
नृप नृप pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
गवाम् गो pos=n,g=,c=6,n=p
प्रदाने प्रदान pos=n,g=n,c=7,n=s
यव यव pos=n,comp=y
शकलान् शकल pos=n,g=m,c=2,n=p
सह सह pos=i
गोमयैः गोमय pos=n,g=m,c=3,n=p
पिबानः पा pos=va,g=m,c=1,n=s,f=part
क्षिति क्षिति pos=n,comp=y
तल तल pos=n,comp=y
शयनः शयन pos=n,g=m,c=1,n=s
शिखी शिखिन् pos=a,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वृष वृष pos=n,g=m,c=1,n=s
इव इव pos=i
राज राजन् pos=n,comp=y
वृषः वृष pos=n,g=m,c=1,n=s
तदा तदा pos=i
बभूव भू pos=v,p=3,n=s,l=lit