Original

सतामर्थे सम्यगुत्पादितो यः स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः ।तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं गवां दाने शृणु राजन्विधिं मे ॥ ३ ॥

Segmented

तस्मात् पूर्वम् हि आदि-काले प्रवृत्तम् गवाम् दाने शृणु राजन् विधिम् मे

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
हि हि pos=i
आदि आदि pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
प्रवृत्तम् प्रवृत् pos=va,g=m,c=2,n=s,f=part
गवाम् गो pos=n,g=,c=6,n=p
दाने दान pos=n,g=n,c=7,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s