Original

वैशंपायन उवाच ।तथा सर्वं कृतवान्धर्मराजो भीष्मेणोक्तो विधिवद्गोप्रदाने ।स मान्धातुर्देवदेवोपदिष्टं सम्यग्धर्मं धारयामास राजा ॥ २९ ॥

Segmented

वैशंपायन उवाच तथा सर्वम् कृतवान् धर्मराजो भीष्मेन उक्तवान् विधिवद् गो प्रदाने स मान्धातुः देवदेव-उपदिष्टम् सम्यग् धर्मम् धारयामास राजा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
विधिवद् विधिवत् pos=i
गो गो pos=i
प्रदाने प्रदान pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मान्धातुः मान्धातृ pos=n,g=m,c=6,n=s
देवदेव देवदेव pos=n,comp=y
उपदिष्टम् उपदिश् pos=va,g=m,c=2,n=s,f=part
सम्यग् सम्यक् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s