Original

तस्मात्पार्थ त्वमपीमां मयोक्तां बार्हस्पतीं भारतीं धारयस्व ।द्विजाग्र्येभ्यः संप्रयच्छ प्रतीतो गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥ २८ ॥

Segmented

तस्मात् पार्थ त्वम् अपि इमाम् मया उक्ताम् बार्हस्पतीम् भारतीम् धारयस्व द्विजाग्र्येभ्यः सम्प्रयच्छ प्रतीतो गाः पुण्या वै प्राप्य राज्यम् कुरूणाम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
अपि अपि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
उक्ताम् वच् pos=va,g=f,c=2,n=s,f=part
बार्हस्पतीम् बार्हस्पत pos=a,g=f,c=2,n=s
भारतीम् भारती pos=n,g=f,c=2,n=s
धारयस्व धारय् pos=v,p=2,n=s,l=lot
द्विजाग्र्येभ्यः द्विजाग्र्य pos=n,g=m,c=4,n=p
सम्प्रयच्छ सम्प्रयम् pos=v,p=2,n=s,l=lot
प्रतीतो प्रती pos=va,g=m,c=1,n=s,f=part
गाः गो pos=n,g=,c=2,n=p
पुण्या पुण्य pos=a,g=f,c=2,n=p
वै वै pos=i
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p