Original

तथा राजा पृथुकर्मा दिलीपो दिवं प्राप्तो गोप्रदाने विधिज्ञः ।यज्ञैर्दानैस्तपसा राजधर्मैर्मान्धाताभूद्गोप्रदानैश्च युक्तः ॥ २७ ॥

Segmented

तथा राजा पृथुकर्मा दिलीपो दिवम् प्राप्तो गो प्रदाने विधि-ज्ञः यज्ञैः दानैः तपसा राज-धर्मैः मान्धाता अभूत् गो प्रदानैः च युक्तः

Analysis

Word Lemma Parse
तथा तथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पृथुकर्मा पृथुकर्मन् pos=n,g=m,c=1,n=s
दिलीपो दिलीप pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
गो गो pos=i
प्रदाने प्रदान pos=n,g=n,c=7,n=s
विधि विधि pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
दानैः दान pos=n,g=n,c=3,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
धर्मैः धर्म pos=n,g=m,c=3,n=p
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
गो गो pos=i
प्रदानैः प्रदान pos=n,g=n,c=3,n=p
pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part