Original

पुरूरवा भरतश्चक्रवर्ती यस्यान्वये भारताः सर्व एव ।तथा वीरो दाशरथिश्च रामो ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥ २६ ॥

Segmented

पुरूरवा भरतः चक्रवर्ती यस्य अन्वये भारताः सर्व एव तथा वीरो दाशरथिः च रामो ये च अपि अन्ये विश्रुताः कीर्तिमन्तः

Analysis

Word Lemma Parse
पुरूरवा पुरूरवस् pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
चक्रवर्ती चक्रवर्तिन् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अन्वये अन्वय pos=n,g=m,c=7,n=s
भारताः भारत pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तथा तथा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
pos=i
रामो राम pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part
कीर्तिमन्तः कीर्तिमत् pos=a,g=m,c=1,n=p