Original

उशीनरो विष्वगश्वो नृगश्च भगीरथो विश्रुतो यौवनाश्वः ।मान्धाता वै मुचुकुन्दश्च राजा भूरिद्युम्नो नैषधः सोमकश्च ॥ २५ ॥

Segmented

उशीनरो विष्वगश्वो नृगः च भगीरथो विश्रुतो यौवनाश्वः मान्धाता वै मुचुकुन्दः च राजा भूरिद्युम्नो नैषधः सोमकः च

Analysis

Word Lemma Parse
उशीनरो उशीनर pos=n,g=m,c=1,n=s
विष्वगश्वो विष्वगश्व pos=n,g=m,c=1,n=s
नृगः नृग pos=n,g=m,c=1,n=s
pos=i
भगीरथो भगीरथ pos=n,g=m,c=1,n=s
विश्रुतो विश्रु pos=va,g=m,c=1,n=s,f=part
यौवनाश्वः यौवनाश्व pos=n,g=m,c=1,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
वै वै pos=i
मुचुकुन्दः मुचुकुन्द pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भूरिद्युम्नो भूरिद्युम्न pos=n,g=m,c=1,n=s
नैषधः नैषध pos=n,g=m,c=1,n=s
सोमकः सोमक pos=n,g=m,c=1,n=s
pos=i