Original

बार्हस्पत्यं वाक्यमेतन्निशम्य ये राजानो गोप्रदानानि कृत्वा ।लोकान्प्राप्ताः पुण्यशीलाः सुवृत्तास्तान्मे राजन्कीर्त्यमानान्निबोध ॥ २४ ॥

Segmented

बार्हस्पत्यम् वाक्यम् एतत् निशाम्य ये राजानो गो प्रदानानि कृत्वा लोकान् प्राप्ताः पुण्य-शीलाः सु वृत्ताः तान् मे राजन् कीर्तय् निबोध

Analysis

Word Lemma Parse
बार्हस्पत्यम् बार्हस्पत्य pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
निशाम्य निशामय् pos=vi
ये यद् pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
गो गो pos=i
प्रदानानि प्रदान pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
पुण्य पुण्य pos=a,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
सु सु pos=i
वृत्ताः वृत्त pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कीर्तय् कीर्तय् pos=va,g=m,c=2,n=p,f=part
निबोध निबुध् pos=v,p=2,n=s,l=lot