Original

सन्ति लोके श्रद्दधाना मनुष्याः सन्ति क्षुद्रा राक्षसा मानुषेषु ।येषां दानं दीयमानं ह्यनिष्टं नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः ॥ २३ ॥

Segmented

सन्ति लोके श्रद्दधाना मनुष्याः सन्ति क्षुद्रा राक्षसा मानुषेषु येषाम् दानम् दीयमानम् हि अनिष्टम् नास्तिक्यम् च अपि आश्रयन्ते हि अपुण्याः

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
श्रद्दधाना श्रद्धा pos=va,g=m,c=1,n=p,f=part
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
क्षुद्रा क्षुद्र pos=a,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
मानुषेषु मानुष pos=n,g=m,c=7,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
दानम् दान pos=n,g=n,c=1,n=s
दीयमानम् दा pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
अनिष्टम् अनिष्ट pos=a,g=n,c=1,n=s
नास्तिक्यम् नास्तिक्य pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
आश्रयन्ते आश्रि pos=v,p=3,n=p,l=lat
हि हि pos=i
अपुण्याः अपुण्य pos=a,g=m,c=1,n=p