Original

न चाशिष्यायाव्रतायोपकुर्यान्नाश्रद्दधानाय न वक्रबुद्धये ।गुह्यो ह्ययं सर्वलोकस्य धर्मो नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥ २२ ॥

Segmented

न च अ शिष्याय अ व्रताय उपकुर्यात् न अ श्रद्दधानाय न वक्र-बुद्धि गुह्यो हि अयम् सर्व-लोकस्य धर्मो न इमम् धर्मम् यत्र तत्र प्रजल्पेत्

Analysis

Word Lemma Parse
pos=i
pos=i
pos=i
शिष्याय शिष्य pos=n,g=m,c=4,n=s
pos=i
व्रताय व्रत pos=n,g=m,c=4,n=s
उपकुर्यात् उपकृ pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
श्रद्दधानाय श्रद्धा pos=va,g=m,c=4,n=s,f=part
pos=i
वक्र वक्र pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=4,n=s
गुह्यो गुह् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
तत्र तत्र pos=i
प्रजल्पेत् प्रजल्प् pos=v,p=3,n=s,l=vidhilin