Original

कामान्सर्वान्पार्थिवानेकसंस्थान्यो वै दद्यात्कामदुघां च धेनुम् ।सम्यक्ताः स्युर्हव्यकव्यौघवत्यस्तासामुक्ष्णां ज्यायसां संप्रदानम् ॥ २१ ॥

Segmented

कामान् सर्वान् पार्थिवान् एक-संस्थान् यो वै दद्यात् कामदुघाम् च धेनुम् सम्यक् ताः स्युः हव्य-कव्य-ओघवत् तासाम् उक्ष्णाम् ज्यायसाम् संप्रदानम्

Analysis

Word Lemma Parse
कामान् काम pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पार्थिवान् पार्थिव pos=a,g=m,c=2,n=p
एक एक pos=n,comp=y
संस्थान् संस्थ pos=a,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
कामदुघाम् कामदुघा pos=n,g=f,c=2,n=s
pos=i
धेनुम् धेनु pos=n,g=f,c=2,n=s
सम्यक् सम्यक् pos=i
ताः तद् pos=n,g=f,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
ओघवत् ओघवत् pos=a,g=f,c=1,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
उक्ष्णाम् उक्षन् pos=n,g=m,c=6,n=p
ज्यायसाम् ज्यायस् pos=a,g=m,c=6,n=p
संप्रदानम् सम्प्रदान pos=n,g=n,c=1,n=s