Original

वेदव्रती स्याद्वृषभप्रदाता वेदावाप्तिर्गोयुगस्य प्रदाने ।तथा गवां विधिमासाद्य यज्वा लोकानग्र्यान्विन्दते नाविधिज्ञः ॥ २० ॥

Segmented

वेद-व्रती स्याद् वृषभ-प्रदाता वेद-अवाप्तिः गो युगस्य प्रदाने तथा गवाम् विधिम् आसाद्य यज्वा लोकान् अग्र्यान् विन्दते न अ विधि-ज्ञः

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
व्रती व्रतिन् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वृषभ वृषभ pos=n,comp=y
प्रदाता प्रदातृ pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
गो गो pos=i
युगस्य युग pos=n,g=n,c=6,n=s
प्रदाने प्रदान pos=n,g=n,c=7,n=s
तथा तथा pos=i
गवाम् गो pos=n,g=,c=6,n=p
विधिम् विधि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
यज्वा यज्वन् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अग्र्यान् अग्र्य pos=a,g=m,c=2,n=p
विन्दते विद् pos=v,p=3,n=s,l=lat
pos=i
pos=i
विधि विधि pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s