Original

भीष्म उवाच ।न गोदानात्परं किंचिद्विद्यते वसुधाधिप ।गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥ २ ॥

Segmented

भीष्म उवाच न गो दानात् परम् किंचिद् विद्यते वसुधाधिप गौः हि न्याय-आगता दत्ता सद्यस् तारयते कुलम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
गो गो pos=i
दानात् दान pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
वसुधाधिप वसुधाधिप pos=n,g=m,c=8,n=s
गौः गो pos=n,g=,c=1,n=s
हि हि pos=i
न्याय न्याय pos=n,comp=y
आगता आगम् pos=va,g=f,c=1,n=s,f=part
दत्ता दा pos=va,g=f,c=1,n=s,f=part
सद्यस् सद्यस् pos=i
तारयते तारय् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s