Original

गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं निशां चैकां संवसेतेह ताभिः ।काम्याष्टम्यां वर्तितव्यं त्रिरात्रं रसैर्वा गोः शकृता प्रस्नवैर्वा ॥ १९ ॥

Segmented

गा वै दत्त्वा गो व्रती स्यात् त्रि-रात्रम् निशाम् च एकाम् संवसेत इह ताभिः काम्याष्टम्याम् वर्तितव्यम् त्रि-रात्रम् रसैः वा गोः शकृता प्रस्नवैः वा

Analysis

Word Lemma Parse
गा गो pos=n,g=,c=2,n=p
वै वै pos=i
दत्त्वा दा pos=vi
गो गो pos=i
व्रती व्रतिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
pos=i
एकाम् एक pos=n,g=f,c=2,n=s
संवसेत संवस् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
ताभिः तद् pos=n,g=f,c=3,n=p
काम्याष्टम्याम् काम्याष्टमी pos=n,g=f,c=7,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
रसैः रस pos=n,g=m,c=3,n=p
वा वा pos=i
गोः गो pos=n,g=,c=6,n=s
शकृता शकृत् pos=n,g=n,c=3,n=s
प्रस्नवैः प्रस्नव pos=n,g=m,c=3,n=p
वा वा pos=i