Original

गोदः शीली निर्भयश्चार्घदाता न स्याद्दुःखी वसुदाता च कामी ।ऊधस्योढा भारत यश्च विद्वान्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥ १८ ॥

Segmented

गो दः शीली निर्भयः च अर्घ-दाता न स्याद् दुःखी वसु-दाता च कामी ऊधस्य-ऊढा भारत यः च विद्वान् व्याख्याताः ते वैष्णवाः चन्द्र-लोकाः

Analysis

Word Lemma Parse
गो गो pos=i
दः pos=a,g=m,c=1,n=s
शीली शीलिन् pos=a,g=m,c=1,n=s
निर्भयः निर्भय pos=a,g=m,c=1,n=s
pos=i
अर्घ अर्घ pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दुःखी दुःखिन् pos=a,g=m,c=1,n=s
वसु वसु pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
कामी कामिन् pos=a,g=m,c=1,n=s
ऊधस्य ऊधस्य pos=a,comp=y
ऊढा वह् pos=va,g=f,c=1,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
व्याख्याताः व्याख्या pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
वैष्णवाः वैष्णव pos=a,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p