Original

नाम संकीर्तयेत्तस्या यथासंख्योत्तरं स वै ।फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ॥ १६ ॥

Segmented

नाम संकीर्तयेत् तस्या यथा सङ्ख्या-उत्तरम् स वै फलम् षड्विंशद् अष्टौ च सहस्राणि च विंशतिः

Analysis

Word Lemma Parse
नाम नामन् pos=n,g=n,c=2,n=s
संकीर्तयेत् संकीर्तय् pos=v,p=3,n=s,l=vidhilin
तस्या तद् pos=n,g=f,c=6,n=s
यथा यथा pos=i
सङ्ख्या संख्या pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
फलम् फल pos=n,g=n,c=1,n=s
षड्विंशद् षड्विंशत् pos=n,g=f,c=1,n=s
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s