Original

गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः ।ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् ॥ १५ ॥

Segmented

गाम् ददानि इति वक्तव्यम् अर्घ्य-वस्त्र-वसु-प्रदः ऊधस्या भरितव्या च वैष्णवी इति च चोदयेत्

Analysis

Word Lemma Parse
गाम् गो pos=n,g=,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अर्घ्य अर्घ्य pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
वसु वसु pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
ऊधस्या ऊधस्य pos=a,g=f,c=1,n=s
भरितव्या भृ pos=va,g=f,c=1,n=s,f=krtya
pos=i
वैष्णवी वैष्णव pos=a,g=f,c=1,n=s
इति इति pos=i
pos=i
चोदयेत् चोदय् pos=v,p=3,n=s,l=vidhilin