Original

एवं तस्याग्रे पूर्वमर्धं वदेत गवां दाता विधिवत्पूर्वदृष्टम् ।प्रतिब्रूयाच्छेषमर्धं द्विजातिः प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥ १४ ॥

Segmented

एवम् तस्य अग्रे पूर्वम् अर्धम् वदेत गवाम् दाता विधिवत् पूर्व-दृष्टम् प्रतिब्रूयात् शेषम् अर्धम् द्विजातिः प्रतिगृह्णन् वै गो प्रदाने विधि-ज्ञः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
वदेत वद् pos=v,p=3,n=s,l=vidhilin
गवाम् गो pos=n,g=,c=6,n=p
दाता दातृ pos=a,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
पूर्व पूर्व pos=n,comp=y
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
प्रतिब्रूयात् प्रतिब्रू pos=v,p=3,n=s,l=vidhilin
शेषम् शेष pos=a,g=n,c=2,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
द्विजातिः द्विजाति pos=n,g=m,c=1,n=s
प्रतिगृह्णन् प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
गो गो pos=i
प्रदाने प्रदान pos=n,g=n,c=7,n=s
विधि विधि pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s