Original

या वै यूयं सोऽहमद्यैकभावो युष्मान्दत्त्वा चाहमात्मप्रदाता ।मनश्च्युता मनएवोपपन्नाः संधुक्षध्वं सौम्यरूपोग्ररूपाः ॥ १३ ॥

Segmented

या वै यूयम् सो ऽहम् अद्य एक-भावः युष्मान् दत्त्वा च अहम् आत्म-प्रदाता मनः-च्युताः मन एव उपपद् संधुक्षध्वम् सौम्य-रूप-उग्र-रूपाः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=p
वै वै pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
एक एक pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s
युष्मान् त्वद् pos=n,g=,c=2,n=p
दत्त्वा दा pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
प्रदाता प्रदातृ pos=a,g=m,c=1,n=s
मनः मनस् pos=n,comp=y
च्युताः च्यु pos=va,g=f,c=1,n=p,f=part
मन मनस् pos=n,g=n,c=2,n=s
एव एव pos=i
उपपद् उपपद् pos=va,g=f,c=1,n=p,f=part
संधुक्षध्वम् संधुक्ष् pos=v,p=2,n=p,l=lot
सौम्य सौम्य pos=a,comp=y
रूप रूप pos=n,comp=y
उग्र उग्र pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p