Original

शेषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यः श्रेयसि संप्रवृत्ताः ।यूयं नित्यं पुण्यकर्मोपवाह्या दिशध्वं मे गतिमिष्टां प्रपन्नाः ॥ १२ ॥

Segmented

शेष-उत्सर्गे कर्मभिः देह-मोक्षे सरस्वत्यः श्रेयसि सम्प्रवृत्ताः यूयम् नित्यम् पुण्य-कर्म-उपवह् दिशध्वम् मे गतिम् इष्टाम् प्रपन्नाः

Analysis

Word Lemma Parse
शेष शेष pos=n,comp=y
उत्सर्गे उत्सर्ग pos=n,g=m,c=7,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
देह देह pos=n,comp=y
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
सरस्वत्यः सरस्वती pos=n,g=f,c=1,n=p
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
सम्प्रवृत्ताः सम्प्रवृत् pos=va,g=f,c=1,n=p,f=part
यूयम् त्वद् pos=n,g=,c=1,n=p
नित्यम् नित्यम् pos=i
पुण्य पुण्य pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
उपवह् उपवह् pos=va,g=f,c=1,n=p,f=krtya
दिशध्वम् दिश् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
प्रपन्नाः प्रपद् pos=va,g=f,c=1,n=p,f=part