Original

गावो ममैनः प्रणुदन्तु सौर्यास्तथा सौम्याः स्वर्गयानाय सन्तु ।आम्नाता मे ददतीराश्रयं तु तथानुक्ताः सन्तु सर्वाशिषो मे ॥ ११ ॥

Segmented

गावो मे एनः प्रणुदन्तु सौर्यास् तथा सौम्याः स्वर्ग-यानाय सन्तु आम्नाता मे ददतीः आश्रयम् तु तथा अनुक्त सन्तु सर्व-आशिषः मे

Analysis

Word Lemma Parse
गावो गो pos=n,g=,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
एनः एनस् pos=n,g=n,c=2,n=s
प्रणुदन्तु प्रणुद् pos=v,p=3,n=p,l=lot
सौर्यास् सौर्य pos=a,g=f,c=1,n=p
तथा तथा pos=i
सौम्याः सौम्य pos=a,g=f,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
यानाय यान pos=n,g=n,c=4,n=s
सन्तु अस् pos=v,p=3,n=p,l=lot
आम्नाता आम्ना pos=va,g=f,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
ददतीः दा pos=va,g=f,c=2,n=p,f=part
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
तु तु pos=i
तथा तथा pos=i
अनुक्त अनुक्त pos=a,g=f,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
सर्व सर्व pos=n,comp=y
आशिषः आशिस् pos=n,g=f,c=1,n=p
मे मद् pos=n,g=,c=6,n=s