Original

ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो गर्भोऽमृतस्य जगतश्च प्रतिष्ठा ।क्षितौ राधःप्रभवः शश्वदेव प्राजापत्याः सर्वमित्यर्थवादः ॥ १० ॥

Segmented

ऊर्जस्विन्य ऊर्ज-मेधाः च यज्ञो गर्भो ऽमृतस्य जगतः च प्रतिष्ठा क्षितौ राधः-प्रभवः शश्वद् एव प्राजापत्याः सर्वम् इति अर्थवादः

Analysis

Word Lemma Parse
ऊर्जस्विन्य ऊर्जस्विन् pos=a,g=f,c=1,n=p
ऊर्ज ऊर्ज pos=n,comp=y
मेधाः मेधा pos=n,g=f,c=1,n=p
pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
गर्भो गर्भ pos=n,g=m,c=1,n=s
ऽमृतस्य अमृत pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
pos=i
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
राधः राधस् pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
शश्वद् शश्वत् pos=i
एव एव pos=i
प्राजापत्याः प्राजापत्य pos=a,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
अर्थवादः अर्थवाद pos=n,g=m,c=1,n=s