Original

भीष्म उवाच ।यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यते ।अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः ॥ ८ ॥

Segmented

भीष्म उवाच यो व्रतम् वै यथोद्दिष्टम् तथा सम्प्रतिपद्यते अखण्डम् सम्यग् आरब्धम् तस्य लोकाः सनातनाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
वै वै pos=i
यथोद्दिष्टम् यथोद्दिष्ट pos=a,g=n,c=2,n=s
तथा तथा pos=i
सम्प्रतिपद्यते सम्प्रतिपद् pos=v,p=3,n=s,l=lat
अखण्डम् अखण्ड pos=a,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
आरब्धम् आरभ् pos=va,g=n,c=2,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p