Original

पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा ।आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने ॥ ६ ॥

Segmented

पितृ-शुश्रूषणे किम् च मातृ-शुश्रूषणे तथा आचार्य-गुरु-शुश्रूषासु अनुक्रोश-अनुकम्पने

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
मातृ मातृ pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
तथा तथा pos=i
आचार्य आचार्य pos=n,comp=y
गुरु गुरु pos=n,comp=y
शुश्रूषासु शुश्रूषा pos=n,g=f,c=7,n=p
अनुक्रोश अनुक्रोश pos=n,comp=y
अनुकम्पने अनुकम्पन pos=n,g=n,c=7,n=s