Original

स्वकर्मनिरतानां च शूराणां चापि किं फलम् ।सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ॥ ५ ॥

Segmented

स्व-कर्म-निरतानाम् च शूराणाम् च अपि किम् फलम् सत्ये च किम् फलम् प्रोक्तम् ब्रह्मचर्ये च किम् फलम्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरतानाम् निरम् pos=va,g=m,c=6,n=p,f=part
pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
ब्रह्मचर्ये ब्रह्मचर्य pos=n,g=n,c=7,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s