Original

अप्रतिग्राहके किं च फलं लोके पितामह ।तस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति ॥ ४ ॥

Segmented

अ प्रतिग्राहके किम् च फलम् लोके पितामह तस्य किम् च फलम् दृष्टम् श्रुतम् यः सम्प्रयच्छति

Analysis

Word Lemma Parse
pos=i
प्रतिग्राहके प्रतिग्राहक pos=a,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
फलम् फल pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
फलम् फल pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat