Original

तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम् ।न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् ॥ ३९ ॥

Segmented

तस्य राजन् फलम् विद्धि स्वः लोके स्थानम् उत्तमम् न च पश्येत नरकम् गुरु-शुश्रूषुः आत्मवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
स्वः स्वर् pos=i
लोके लोक pos=n,g=m,c=7,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
pos=i
pos=i
पश्येत पश् pos=v,p=3,n=s,l=vidhilin
नरकम् नरक pos=n,g=n,c=2,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s