Original

मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु ।शुश्रूषते यः पितरं न चासूयेत्कथंचन ।मातरं वानहंवादी गुरुमाचार्यमेव च ॥ ३८ ॥

Segmented

माता-पित्रोः पूजने यो धर्मः तम् अपि मे शृणु शुश्रूषते यः पितरम् न च असूयेत् कथंचन मातरम् वा अन् अहंवादी गुरुम् आचार्यम् एव च

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
पूजने पूजन pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
शुश्रूषते शुश्रूष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
pos=i
असूयेत् असूय् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
वा वा pos=i
अन् अन् pos=i
अहंवादी अहंवादिन् pos=a,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i