Original

प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु ।बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ।तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ॥ ३७ ॥

Segmented

प्रत्यक्षम् च ते अपि एतत् ब्राह्मणेषु तपस्विषु बिभेति हि यथा शक्रो ब्रह्मचारि-प्रधर्षितः तद् ब्रह्मचर्यस्य फलम् ऋषीणाम् इह दृश्यते

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
तपस्विषु तपस्विन् pos=n,g=m,c=7,n=p
बिभेति भी pos=v,p=3,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
ब्रह्मचारि ब्रह्मचारिन् pos=n,comp=y
प्रधर्षितः प्रधर्षय् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्मचर्यस्य ब्रह्मचर्य pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
इह इह pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat