Original

ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् ।ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ॥ ३६ ॥

Segmented

ब्रह्मचर्यम् दहेद् राजन् सर्व-पापानि उपासितम् ब्राह्मणेन विशेषेण ब्राह्मणो हि अग्निः उच्यते

Analysis

Word Lemma Parse
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पापानि पाप pos=n,g=n,c=2,n=p
उपासितम् उपास् pos=va,g=n,c=1,n=s,f=part
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
विशेषेण विशेषेण pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हि हि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat