Original

बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत ।सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥ ३५ ॥

Segmented

बह्व्यः कोट्यः तु ऋषीणाम् तु ब्रह्म-लोके वसन्ति उत सत्ये रतानाम् सततम् दान्तानाम् ऊर्ध्वरेतसाम्

Analysis

Word Lemma Parse
बह्व्यः बहु pos=a,g=f,c=1,n=p
कोट्यः कोटि pos=n,g=f,c=1,n=p
तु तु pos=i
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
तु तु pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
वसन्ति वस् pos=v,p=3,n=p,l=lat
उत उत pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
रतानाम् रम् pos=va,g=m,c=6,n=p,f=part
सततम् सततम् pos=i
दान्तानाम् दम् pos=va,g=m,c=6,n=p,f=part
ऊर्ध्वरेतसाम् ऊर्ध्वरेतस् pos=a,g=m,c=6,n=p