Original

ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप ।आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह ।न तस्य किंचिदप्राप्यमिति विद्धि जनाधिप ॥ ३४ ॥

Segmented

ब्रह्मचर्यस्य तु गुणान् शृणु मे वसुधाधिप आ जन्म-मरणात् यः तु ब्रह्मचारी भवेद् इह न तस्य किंचिद् अ प्राप्तव्यम् इति विद्धि जनाधिप

Analysis

Word Lemma Parse
ब्रह्मचर्यस्य ब्रह्मचर्य pos=n,g=n,c=6,n=s
तु तु pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वसुधाधिप वसुधाधिप pos=n,g=m,c=8,n=s
pos=i
जन्म जन्मन् pos=n,comp=y
मरणात् मरण pos=n,g=n,c=5,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
जनाधिप जनाधिप pos=n,g=m,c=8,n=s