Original

दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया ।असंशयं विनीतात्मा सर्वः स्वर्गे महीयते ॥ ३३ ॥

Segmented

दमः सत्य-फल-अवाप्तिः उक्ता सर्व-आत्मना मया असंशयम् विनीत-आत्मा सर्वः स्वर्गे महीयते

Analysis

Word Lemma Parse
दमः दम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
फल फल pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
असंशयम् असंशयम् pos=i
विनीत विनी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat