Original

मुनयः सत्यनिरता मुनयः सत्यविक्रमाः ।मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ।सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ॥ ३२ ॥

Segmented

मुनयः सत्य-निरताः मुनयः सत्य-विक्रमाः मुनयः सत्य-शपथाः तस्मात् सत्यम् विशिष्यते सत्यवन्तः स्वर्ग-लोके मोदन्ते भरत-ऋषभ

Analysis

Word Lemma Parse
मुनयः मुनि pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
मुनयः मुनि pos=n,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
शपथाः शपथ pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
सत्यवन्तः सत्यवत् pos=a,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
मोदन्ते मुद् pos=v,p=3,n=p,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s