Original

सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा ।सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत् ॥ ३१ ॥

Segmented

सत्येन देवान् प्रीणाति पितॄन् वै ब्राह्मणान् तथा सत्यम् आहुः परम् धर्मम् तस्मात् सत्यम् न लङ्घयेत्

Analysis

Word Lemma Parse
सत्येन सत्य pos=n,g=n,c=3,n=s
देवान् देव pos=n,g=m,c=2,n=p
प्रीणाति प्री pos=v,p=3,n=s,l=lat
पितॄन् पितृ pos=n,g=m,c=2,n=p
वै वै pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
तथा तथा pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
लङ्घयेत् लङ्घय् pos=v,p=3,n=s,l=vidhilin