Original

सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते ।सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् ॥ ३० ॥

Segmented

सत्येन सूर्यः तपति सत्येन अग्निः प्रदीप्यते सत्येन मारुतो वाति सर्वम् सत्ये प्रतिष्ठितम्

Analysis

Word Lemma Parse
सत्येन सत्य pos=n,g=n,c=3,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
तपति तप् pos=v,p=3,n=s,l=lat
सत्येन सत्य pos=n,g=n,c=3,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रदीप्यते प्रदीप् pos=v,p=3,n=s,l=lat
सत्येन सत्य pos=n,g=n,c=3,n=s
मारुतो मारुत pos=n,g=m,c=1,n=s
वाति वा pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part