Original

दमस्येह फलं किं च वेदानां धारणे च किम् ।अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ॥ ३ ॥

Segmented

दमस्य इह फलम् किम् च वेदानाम् धारणे च किम् अध्यापने फलम् किम् च सर्वम् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
दमस्य दम pos=n,g=m,c=6,n=s
इह इह pos=i
फलम् फल pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
वेदानाम् वेद pos=n,g=m,c=6,n=p
धारणे धारण pos=n,g=n,c=7,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
अध्यापने अध्यापन pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi