Original

धारणं सर्ववेदानां सर्वतीर्थावगाहनम् ।सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् ॥ २८ ॥

Segmented

धारणम् सर्व-वेदानाम् सर्व-तीर्थ-अवगाहनम् सत्यम् च ब्रुवतो नित्यम् समम् वा स्यात् न वा समम्

Analysis

Word Lemma Parse
धारणम् धारण pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
वेदानाम् वेद pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
अवगाहनम् अवगाहन pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
नित्यम् नित्यम् pos=i
समम् सम pos=n,g=n,c=1,n=s
वा वा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
वा वा pos=i
समम् सम pos=n,g=n,c=1,n=s