Original

सांख्यशूराश्च बहवो योगशूरास्तथापरे ।अरण्ये गृहवासे च शूराश्चातिथिपूजने ।सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ॥ २७ ॥

Segmented

साङ्ख्य-शूरासः च बहवो योग-शूरासः तथा अपरे अरण्ये गृह-वासे च शूरासः च अतिथि-पूजने

Analysis

Word Lemma Parse
साङ्ख्य सांख्य pos=n,comp=y
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
योग योग pos=n,comp=y
शूरासः शूर pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
अरण्ये अरण्य pos=n,g=n,c=7,n=s
गृह गृह pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
pos=i
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
अतिथि अतिथि pos=n,comp=y
पूजने पूजन pos=n,g=n,c=7,n=s