Original

तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे ।वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥ २५ ॥

Segmented

तैः तैः तु नियमैः शूरा बहवः सन्ति च अपरे वेद-अध्ययन-शूरासः च शूरासः च अध्यापने रताः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
नियमैः नियम pos=n,g=m,c=3,n=p
शूरा शूर pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
अध्यापने अध्यापन pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part